B 357-4 Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/4
Title: Agnisthāpanavidhi
Dimensions: 28.2 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1655
Acc No.: NAK 1/1378
Remarks: B 357(B)/4



Reel No. B 357/4

Inventory No. 1409

Title Agnisthāpanavidhi

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.2 x 12.0 cm

Binding Hole(s)

Folios 4

Lines per Page

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. sthā. and in

the lower right-hand margin under the word rāmaḥ.

Scribe Satyadhara Śarmā

Date of Copying ŚS 1655

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1378

Manuscript Features

This is not a MTM text.

This MS does not contain the text of Svaraśāstra under the Reel no. B 357(A)/4 as mentioned in the

preliminary database (inv. no 73648, fols. 59, acc. no. 3/211).


Excerpts

«Beginning»

<< fol. 1r contains the text of agnisthāpanāsaṅkalpa.>>

śrīgaṇeśāya namaḥ || ||

athāgnisthāpanavidhir likhyate || ||

bhūrasīti bhūmiśodhanam || aśmā cameti mṛttikāsthāpanam || eṣa vastometi darbhaṃ gṛhṇāti ||

yaddeveti parisamūhanaṃ darbhaiḥ || mānastoketyupalepanaṃ gomayena || tvāṃ

vṛtreṣviṃndrasatpatimullikhya śruveṇa || udīcīprathamā rekhā dakṣiṇatottarataḥ kramāt ||

tato nāmikāṅguṣṭhābhyāṃ trir uddharaṇam || sadasaspatinoddhṛtya || ( vrataṃ kṛṇuteti mullikhya ) ||

śanno devītyabhyukṣya || ( kāṃsyapātreṇāgnim ānīya ) evaṃ pañcabhūsaṃskārān kṛtvā || tataḥ

svastivācanam || (fol. 1v1–4)


«End:»


agniś ca bharato nāma garbhādhāne vidhīyate ||

tathā puṃsavane caiva sīmante jātakarmaṇi ||

nāmeṣu pārthivo vahni prāśane vai śuciḥ smṛtaḥ ||

cūḍāyāṃ maṅgalo nāma vratadāne samudbhavaḥ ||

godāne sūryanāmāgnir vivāhe yojakastathā ||

śāntike dāruṇo nāma pauṣṭike balavarddhanaḥ ||

āvasatthe bhaved agnir agniṣṭome pradāyakaḥ ||

vanadāhe dūtako nāma prakoṣṭhāgnir jaṭharaḥ smṛtaḥ || (!)

vāyavya varuṇako nāma pāvakaḥ sthāvarodbhavaḥ ||(!)

kravyādo mṛtabhakṣī ca samudro gnir vaḍavānalaḥ || (!)

yugānte cākṣayo nāma saṃvatsare pralayaṃgataḥ || (!)

iti dvādaśavaiśvānaraṣoḍaśavidhiḥ samāptaḥ || || gaṇānāntveti gaṇapatipūjanam ||

namostvanantāyeti dīpapūjanam || rakṣohaṇaṃ balagahanam iti rakṣāḍorapūjanaṃ ||

ājighrakalaśam (fol. 4r1–7)


«Colophon»

iti kalaśapūjanm || brāhmaṇavaraṇam || paṃcavāruṇihomah || || śubham || || likhitam idaṃ

satyadharaśarmaṇā śāke 1655 māse 6 pitṛpakṣe caturdaśyāṃ || || || ❁ || || (fol. 4r7–10)

Microfilm Details

Reel No. B 357/4

Date of Filming 24-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 26-02-2013

Bibliography