B 357-4 Agnisthāpanavidhi
Manuscript culture infobox
Filmed in: B 357/4
Title: Agnisthāpanavidhi
Dimensions: 28.2 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1655
Acc No.: NAK 1/1378
Remarks: B 357(B)/4
Reel No. B 357/4
Inventory No. 1409
Title Agnisthāpanavidhi
Remarks
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.2 x 12.0 cm
Binding Hole(s)
Folios 4
Lines per Page
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. sthā. and in
the lower right-hand margin under the word rāmaḥ.
Scribe Satyadhara Śarmā
Date of Copying ŚS 1655
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1378
Manuscript Features
This is not a MTM text.
This MS does not contain the text of Svaraśāstra under the Reel no. B 357(A)/4 as mentioned in the
preliminary database (inv. no 73648, fols. 59, acc. no. 3/211).
Excerpts
«Beginning»
<< fol. 1r contains the text of agnisthāpanāsaṅkalpa.>>
śrīgaṇeśāya namaḥ || ||
athāgnisthāpanavidhir likhyate || ||
bhūrasīti bhūmiśodhanam || aśmā cameti mṛttikāsthāpanam || eṣa vastometi darbhaṃ gṛhṇāti ||
yaddeveti parisamūhanaṃ darbhaiḥ || mānastoketyupalepanaṃ gomayena || tvāṃ
vṛtreṣviṃndrasatpatimullikhya śruveṇa || udīcīprathamā rekhā dakṣiṇatottarataḥ kramāt ||
tato nāmikāṅguṣṭhābhyāṃ trir uddharaṇam || sadasaspatinoddhṛtya || ( vrataṃ kṛṇuteti mullikhya ) ||
śanno devītyabhyukṣya || ( kāṃsyapātreṇāgnim ānīya ) evaṃ pañcabhūsaṃskārān kṛtvā || tataḥ
svastivācanam || (fol. 1v1–4)
«End:»
agniś ca bharato nāma garbhādhāne vidhīyate ||
tathā puṃsavane caiva sīmante jātakarmaṇi ||
nāmeṣu pārthivo vahni prāśane vai śuciḥ smṛtaḥ ||
cūḍāyāṃ maṅgalo nāma vratadāne samudbhavaḥ ||
godāne sūryanāmāgnir vivāhe yojakastathā ||
śāntike dāruṇo nāma pauṣṭike balavarddhanaḥ ||
āvasatthe bhaved agnir agniṣṭome pradāyakaḥ ||
vanadāhe dūtako nāma prakoṣṭhāgnir jaṭharaḥ smṛtaḥ || (!)
vāyavya varuṇako nāma pāvakaḥ sthāvarodbhavaḥ ||(!)
kravyādo mṛtabhakṣī ca samudro gnir vaḍavānalaḥ || (!)
yugānte cākṣayo nāma saṃvatsare pralayaṃgataḥ || (!)
iti dvādaśavaiśvānaraṣoḍaśavidhiḥ samāptaḥ || || gaṇānāntveti gaṇapatipūjanam ||
namostvanantāyeti dīpapūjanam || rakṣohaṇaṃ balagahanam iti rakṣāḍorapūjanaṃ ||
ājighrakalaśam (fol. 4r1–7)
«Colophon»
iti kalaśapūjanm || brāhmaṇavaraṇam || paṃcavāruṇihomah || || śubham || || likhitam idaṃ
satyadharaśarmaṇā śāke 1655 māse 6 pitṛpakṣe caturdaśyāṃ || || || ❁ || || (fol. 4r7–10)
Microfilm Details
Reel No. B 357/4
Date of Filming 24-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 26-02-2013
Bibliography